Original

तां दृष्ट्वा तादृशीं नारीं रामपत्नीमनिन्दिताम् ।तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः ॥ ५३ ॥

Segmented

ताम् दृष्ट्वा तादृशीम् नारीम् राम-पत्नीम् अनिन्दिताम् तत्र एव शिंशप-वृक्षे पश्यन्न् अहम् अवस्थितः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
तादृशीम् तादृश pos=a,g=f,c=2,n=s
नारीम् नारी pos=n,g=f,c=2,n=s
राम राम pos=n,comp=y
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
शिंशप शिंशपा pos=n,comp=y
वृक्षे वृक्ष pos=n,g=m,c=7,n=s
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part