Original

राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ।मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा ॥ ५२ ॥

Segmented

राक्षसीभिः विरूपाभिः क्रूराभिः अभिसंवृताम् मांस-शोणित-भक्ष्याभिः व्याघ्रीभिः हरिणीम् यथा

Analysis

Word Lemma Parse
राक्षसीभिः राक्षसी pos=n,g=f,c=3,n=p
विरूपाभिः विरूप pos=a,g=f,c=3,n=p
क्रूराभिः क्रूर pos=a,g=f,c=3,n=p
अभिसंवृताम् अभिसंवृ pos=va,g=f,c=2,n=s,f=part
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
भक्ष्याभिः भक्ष्य pos=n,g=f,c=3,n=p
व्याघ्रीभिः व्याघ्री pos=n,g=f,c=3,n=p
हरिणीम् हरिणी pos=n,g=f,c=2,n=s
यथा यथा pos=i