Original

अशोकवनिकामध्ये शिंशपापादपो महान् ।तमारुह्य च पश्यामि काञ्चनं कदली वनम् ॥ ५० ॥

Segmented

अशोक-वनिका-मध्ये शिंशप-पादपः महान् तम् आरुह्य च पश्यामि काञ्चनम् कदली-वनम्

Analysis

Word Lemma Parse
अशोक अशोक pos=n,comp=y
वनिका वनिका pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
शिंशप शिंशपा pos=n,comp=y
पादपः पादप pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
pos=i
पश्यामि पश् pos=v,p=1,n=s,l=lat
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
कदली कदल pos=n,comp=y
वनम् वन pos=n,g=n,c=2,n=s