Original

यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् ।रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः ॥ ५ ॥

Segmented

यः च अर्थः तत्र वक्तव्यो गतैः अस्माभिः आत्मवान् रक्षितव्यम् च यत् तत्र तद् भवान् व्याकरोतु नः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
अर्थः अर्थ pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वक्तव्यो वच् pos=va,g=m,c=1,n=s,f=krtya
गतैः गम् pos=va,g=m,c=3,n=p,f=part
अस्माभिः मद् pos=n,g=,c=3,n=p
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
रक्षितव्यम् रक्ष् pos=va,g=n,c=1,n=s,f=krtya
pos=i
यत् यद् pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
तद् तद् pos=n,g=n,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
व्याकरोतु व्याकृ pos=v,p=3,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p