Original

शोचता च मया दृष्टं प्राकारेण समावृतम् ।काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ॥ ४८ ॥

Segmented

शोचता च मया दृष्टम् प्राकारेण समावृतम् काञ्चनेन विकृष्टेन गृह-उपवनम् उत्तमम्

Analysis

Word Lemma Parse
शोचता शुच् pos=va,g=m,c=3,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
प्राकारेण प्राकार pos=n,g=m,c=3,n=s
समावृतम् समावृ pos=va,g=n,c=1,n=s,f=part
काञ्चनेन काञ्चन pos=a,g=m,c=3,n=s
विकृष्टेन विकृष् pos=va,g=m,c=3,n=s,f=part
गृह गृह pos=n,comp=y
उपवनम् उपवन pos=n,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s