Original

तत्राहं सर्वरात्रं तु विचिन्वञ्जनकात्मजाम् ।रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ॥ ४६ ॥

Segmented

तत्र अहम् सर्व-रात्रम् तु विचिन्वञ् जनकात्मजाम् रावण-अन्तःपुर-गतः न च अपश्यम् सुमध्यमाम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
तु तु pos=i
विचिन्वञ् विचि pos=va,g=m,c=1,n=s,f=part
जनकात्मजाम् जनकात्मजा pos=n,g=f,c=2,n=s
रावण रावण pos=n,comp=y
अन्तःपुर अन्तःपुर pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
सुमध्यमाम् सुमध्यमा pos=n,g=f,c=2,n=s