Original

अस्तं दिनकरे याते रक्षसां निलयं पुरीम् ।प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः ॥ ४५ ॥

Segmented

अस्तम् दिनकरे याते रक्षसाम् निलयम् पुरीम् प्रविष्टो ऽहम् अविज्ञातो रक्षोभिः भीम-विक्रमैः

Analysis

Word Lemma Parse
अस्तम् अस्त pos=n,g=m,c=2,n=s
दिनकरे दिनकर pos=n,g=m,c=7,n=s
याते या pos=va,g=m,c=7,n=s,f=part
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
निलयम् निलय pos=n,g=m,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
अविज्ञातो अविज्ञात pos=a,g=m,c=1,n=s
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
भीम भीम pos=a,comp=y
विक्रमैः विक्रम pos=n,g=n,c=3,n=p