Original

तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् ।गत्वा च महदध्वानं पश्यामि नगमण्डितम् ।दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी ॥ ४४ ॥

Segmented

ताम् हत्वा पुनः एव अहम् कृत्यम् आत्ययिकम् स्मरन् गत्वा च महा-अध्वानम् पश्यामि नग-मण्डितम् दक्षिणम् तीरम् उदधेः लङ्का यत्र च सा पुरी

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
हत्वा हन् pos=vi
पुनः पुनर् pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
आत्ययिकम् आत्ययिक pos=a,g=n,c=2,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
गत्वा गम् pos=vi
pos=i
महा महत् pos=a,comp=y
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
नग नग pos=n,comp=y
मण्डितम् मण्डय् pos=va,g=n,c=2,n=s,f=part
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
तीरम् तीर pos=n,g=n,c=2,n=s
उदधेः उदधि pos=n,g=m,c=6,n=s
लङ्का लङ्का pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
pos=i
सा तद् pos=n,g=f,c=1,n=s
पुरी पुरी pos=n,g=f,c=1,n=s