Original

शृणोमि खगतानां च सिद्धानां चारणैः सह ।राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हृता ॥ ४३ ॥

Segmented

शृणोमि ख-गतानाम् च सिद्धानाम् चारणैः सह राक्षसी सिंहिका भीमा क्षिप्रम् हनुमता हृता

Analysis

Word Lemma Parse
शृणोमि श्रु pos=v,p=1,n=s,l=lat
pos=n,comp=y
गतानाम् गम् pos=va,g=m,c=6,n=p,f=part
pos=i
सिद्धानाम् सिद्ध pos=n,g=m,c=6,n=p
चारणैः चारण pos=n,g=m,c=3,n=p
सह सह pos=i
राक्षसी राक्षसी pos=n,g=f,c=1,n=s
सिंहिका सिंहिका pos=n,g=f,c=1,n=s
भीमा भीम pos=a,g=f,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
हनुमता हनुमन्त् pos=n,g=m,c=3,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part