Original

तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ।न च मां सा तु बुबुधे मम वा विकृतं कृतम् ॥ ४० ॥

Segmented

तस्याः च आस्यम् महद् भीमम् वर्धते मम भक्षणे न च माम् सा तु बुबुधे मम वा विकृतम् कृतम्

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
आस्यम् आस्य pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
भीमम् भीम pos=a,g=n,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
मम मद् pos=n,g=,c=6,n=s
भक्षणे भक्षण pos=n,g=n,c=7,n=s
pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
बुबुधे बुध् pos=v,p=3,n=s,l=lit
मम मद् pos=n,g=,c=6,n=s
वा वा pos=i
विकृतम् विकृ pos=va,g=n,c=2,n=s,f=part
कृतम् कृत pos=n,g=n,c=2,n=s