Original

तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे ।श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ॥ ४ ॥

Segmented

तत्त्वतः सर्वम् एतत् नः प्रब्रूहि त्वम् महा-कपि श्रुत-अर्थाः चिन्तयिष्यामः भूयः कार्य-विनिश्चयम्

Analysis

Word Lemma Parse
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
नः मद् pos=n,g=,c=2,n=p
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=8,n=s
श्रुत श्रु pos=va,comp=y,f=part
अर्थाः अर्थ pos=n,g=m,c=1,n=p
चिन्तयिष्यामः चिन्तय् pos=v,p=1,n=p,l=lrt
भूयः भूयस् pos=i
कार्य कार्य pos=n,comp=y
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s