Original

बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः ।आस्य प्रमाणादधिकं तस्याः कायमपूरयम् ॥ ३९ ॥

Segmented

बाढम् इति एव ताम् वाणीम् प्रत्यगृह्णाम् अहम् ततः आस्य-प्रमाणात् अधिकम् तस्याः कायम् अपूरयम्

Analysis

Word Lemma Parse
बाढम् बाढ pos=a,g=n,c=2,n=s
इति इति pos=i
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वाणीम् वाणी pos=n,g=f,c=2,n=s
प्रत्यगृह्णाम् प्रतिग्रह् pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
ततः ततस् pos=i
आस्य आस्य pos=n,comp=y
प्रमाणात् प्रमाण pos=n,g=n,c=5,n=s
अधिकम् अधिक pos=a,g=m,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
कायम् काय pos=n,g=m,c=2,n=s
अपूरयम् पूरय् pos=v,p=1,n=s,l=lan