Original

क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः ।भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ॥ ३८ ॥

Segmented

क्व असि गन्ता महा-काय क्षुधिताया मे ईप्सितः भक्षः प्रीणय मे देहम् चिरम् आहार-वर्जितम्

Analysis

Word Lemma Parse
क्व क्व pos=i
असि अस् pos=v,p=2,n=s,l=lat
गन्ता गम् pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
काय काय pos=n,g=m,c=8,n=s
क्षुधिताया क्षुध् pos=va,g=f,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
ईप्सितः ईप्सय् pos=va,g=m,c=1,n=s,f=part
भक्षः भक्ष pos=n,g=m,c=1,n=s
प्रीणय प्रीणय् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
देहम् देह pos=n,g=n,c=2,n=s
चिरम् चिरम् pos=i
आहार आहार pos=n,comp=y
वर्जितम् वर्जय् pos=va,g=n,c=2,n=s,f=part