Original

प्रहस्य च महानादमुक्तोऽहं भीमया तया ।अवस्थितमसंभ्रान्तमिदं वाक्यमशोभनम् ॥ ३७ ॥

Segmented

प्रहस्य च महा-नादम् उक्तो ऽहम् भीमया तया अवस्थितम् असंभ्रान्तम् इदम् वाक्यम् अशोभनम्

Analysis

Word Lemma Parse
प्रहस्य प्रहस् pos=vi
pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
भीमया भीम pos=a,g=f,c=3,n=s
तया तद् pos=n,g=f,c=3,n=s
अवस्थितम् अवस्था pos=va,g=n,c=2,n=s,f=part
असंभ्रान्तम् असंभ्रान्तम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अशोभनम् अशोभन pos=a,g=n,c=2,n=s