Original

अधो भागेन मे दृष्टिः शोचता पातिता मया ।ततोऽद्राक्षमहं भीमां राक्षसीं सलिले शयाम् ॥ ३६ ॥

Segmented

अधोभागेन मे दृष्टिः शोचता पातिता मया ततो ऽद्राक्षम् अहम् भीमाम् राक्षसीम् सलिले शयाम्

Analysis

Word Lemma Parse
अधोभागेन अधोभाग pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
शोचता शुच् pos=va,g=m,c=3,n=s,f=part
पातिता पातय् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
ततो ततस् pos=i
ऽद्राक्षम् दृश् pos=v,p=1,n=s,l=lun
अहम् मद् pos=n,g=,c=1,n=s
भीमाम् भीम pos=a,g=f,c=2,n=s
राक्षसीम् राक्षसी pos=n,g=f,c=2,n=s
सलिले सलिल pos=n,g=n,c=7,n=s
शयाम् शय pos=a,g=f,c=2,n=s