Original

ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ।ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा ॥ ३३ ॥

Segmented

ततो ऽहम् साधु साध्वी इति सर्व-भूतैः प्रशंसितः ततो ऽन्तरिक्षम् विपुलम् प्लुतो ऽहम् गरुडो यथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
साध्वी साधु pos=a,g=f,c=1,n=s
इति इति pos=i
सर्व सर्व pos=n,comp=y
भूतैः भूत pos=n,g=n,c=3,n=p
प्रशंसितः प्रशंस् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
ऽन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
प्लुतो प्लु pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
गरुडो गरुड pos=n,g=m,c=1,n=s
यथा यथा pos=i