Original

तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठसंमितः ।अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् ॥ ३० ॥

Segmented

तस्मिन् मुहूर्ते च पुनः बभूव अङ्गुष्ठ-संमितः अभिपत्य आशु तद् वक्त्रम् निर्गतो ऽहम् ततः क्षणात्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
pos=i
पुनः पुनर् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
अङ्गुष्ठ अङ्गुष्ठ pos=n,comp=y
संमितः संमा pos=va,g=m,c=1,n=s,f=part
अभिपत्य अभिपत् pos=vi
आशु आशु pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
निर्गतो निर्गम् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
ततः ततस् pos=i
क्षणात् क्षण pos=n,g=m,c=5,n=s