Original

कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः ॥ ३ ॥

Segmented

कथम् दृष्टा त्वया देवी कथम् वा तत्र वर्तते तस्याम् वा स कथम् वृत्तः क्रूर-कर्मा दशाननः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
देवी देवी pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
वा वा pos=i
तत्र तत्र pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
तस्याम् तद् pos=n,g=f,c=7,n=s
वा वा pos=i
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
क्रूर क्रूर pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
दशाननः दशानन pos=n,g=m,c=1,n=s