Original

मत्प्रमाणानुरूपं च व्यादितं तन्मुखं तया ।तद्दृष्ट्वा व्यादितं त्वास्यं ह्रस्वं ह्यकरवं वपुः ॥ २९ ॥

Segmented

मद्-प्रमाण-अनुरूपम् च व्यादितम् तद्-मुखम् तया तद् दृष्ट्वा व्यादितम् तु आस्यम् ह्रस्वम् हि अकरवम् वपुः

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
प्रमाण प्रमाण pos=n,comp=y
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
pos=i
व्यादितम् व्यादा pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
व्यादितम् व्यादा pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
आस्यम् आस्य pos=n,g=n,c=2,n=s
ह्रस्वम् ह्रस्व pos=a,g=n,c=2,n=s
हि हि pos=i
अकरवम् कृ pos=v,p=1,n=s,l=lan
वपुः वपुस् pos=n,g=n,c=2,n=s