Original

एवमुक्तः सुरसया दशयोजनमायतः ।ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ॥ २८ ॥

Segmented

एवम् उक्तः सुरसया दश-योजनम् आयतः ततो अर्ध-गुण-विस्तारः बभूव अहम् क्षणेन तु

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
सुरसया सुरसा pos=n,g=f,c=3,n=s
दश दशन् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयतः आयम् pos=va,g=m,c=1,n=s,f=part
ततो ततस् pos=i
अर्ध अर्ध pos=n,comp=y
गुण गुण pos=n,comp=y
विस्तारः विस्तार pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अहम् मद् pos=n,g=,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
तु तु pos=i