Original

एवमुक्ता मया सा तु सुरसा कामरूपिणी ।अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ॥ २७ ॥

Segmented

एवम् उक्ता मया सा तु सुरसा कामरूपिणी अब्रवीत् न अतिवर्तेत कश्चिद् एष वरो मम

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
सुरसा सुरसा pos=n,g=f,c=1,n=s
कामरूपिणी कामरूपिन् pos=a,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
अतिवर्तेत अतिवृत् pos=v,p=3,n=s,l=vidhilin
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
वरो वर pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s