Original

तस्य सीता हृता भार्या रावणेन दुरात्मना ।तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् ॥ २४ ॥

Segmented

तस्य सीता हृता भार्या रावणेन दुरात्मना तस्याः सकाशम् दूतो ऽहम् गमिष्ये राम-शासनात्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सीता सीता pos=n,g=f,c=1,n=s
हृता हृ pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
सकाशम् सकाश pos=n,g=m,c=2,n=s
दूतो दूत pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
गमिष्ये गम् pos=v,p=1,n=s,l=lrt
राम राम pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s