Original

एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ।विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ॥ २२ ॥

Segmented

एवम् उक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः विवर्ण-वदनः भूत्वा वाक्यम् च इदम् उदीरयम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
सुरसया सुरसा pos=n,g=f,c=3,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
प्रणतः प्रणम् pos=va,g=m,c=1,n=s,f=part
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
विवर्ण विवर्ण pos=a,comp=y
वदनः वदन pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
उदीरयम् उदीरय् pos=v,p=1,n=s,l=lan