Original

समुद्रमध्ये सा देवी वचनं मामभाषत ।मम भक्ष्यः प्रदिष्टस्त्वममारैर्हरिसत्तमम् ।ततस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ॥ २१ ॥

Segmented

समुद्र-मध्ये सा देवी वचनम् माम् अभाषत ततस् त्वा भक्षयिष्यामि विहितः त्वम् चिरस्य मे

Analysis

Word Lemma Parse
समुद्र समुद्र pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
ततस् ततस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
भक्षयिष्यामि भक्षय् pos=v,p=1,n=s,l=lrt
विहितः विधा pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
चिरस्य चिर pos=a,g=n,c=6,n=s
मे मद् pos=n,g=,c=6,n=s