Original

तेन चाहमनुज्ञातो मैनाकेन महात्मना ।उत्तमं जवमास्थाय शेषमध्वानमास्थितः ॥ १९ ॥

Segmented

तेन च अहम् अनुज्ञातो मैनाकेन महात्मना उत्तमम् जवम् आस्थाय शेषम् अध्वानम् आस्थितः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
मैनाकेन मैनाक pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
जवम् जव pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
शेषम् शेष pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part