Original

एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनः ।कार्यमावेद्य तु गिरेरुद्धतं च मनो मम ॥ १८ ॥

Segmented

एतत् श्रुत्वा मया तस्य मैनाकस्य महात्मनः कार्यम् आवेद्य तु गिरेः उद्धतम् च मनो मम

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मया मद् pos=n,g=,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मैनाकस्य मैनाक pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
आवेद्य आवेदय् pos=vi
तु तु pos=i
गिरेः गिरि pos=n,g=m,c=6,n=s
उद्धतम् उद्धन् pos=va,g=n,c=1,n=s,f=part
pos=i
मनो मनस् pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s