Original

रामस्य च मया साह्ये वर्तितव्यमरिंदम ।रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ॥ १७ ॥

Segmented

रामस्य च मया साह्ये वर्तितव्यम् अरिंदम रामो धर्म-भृताम् श्रेष्ठो महा-इन्द्र-सम-विक्रमः

Analysis

Word Lemma Parse
रामस्य राम pos=n,g=m,c=6,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
साह्ये साह्य pos=n,g=n,c=7,n=s
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
रामो राम pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
सम सम pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s