Original

पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ।छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ॥ १४ ॥

Segmented

छन्दतः पृथिवीम् चेरुः बाधमानाः समन्ततः

Analysis

Word Lemma Parse
छन्दतः छन्दतस् pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
चेरुः चर् pos=v,p=3,n=p,l=lit
बाधमानाः बाध् pos=va,g=m,c=1,n=p,f=part
समन्ततः समन्ततः pos=i