Original

राघवस्य प्रभावेन भवतां चैव तेजसा ।सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम् ॥ १३९ ॥

Segmented

राघवस्य प्रभावेन भवताम् च एव तेजसा सुग्रीवस्य च कार्य-अर्थम् मया सर्वम् अनुष्ठितम्

Analysis

Word Lemma Parse
राघवस्य राघव pos=n,g=m,c=6,n=s
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
pos=i
एव एव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
pos=i
कार्य कार्य pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
अनुष्ठितम् अनुष्ठा pos=va,g=n,c=1,n=s,f=part