Original

अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् ।जानकी न च दग्धेति विस्मयोदन्तभाषिणाम् ॥ १३७ ॥

Segmented

अथ अहम् वाचम् अश्रौषम् चारणानाम् शुभ-अक्षराम् जानकी न च दग्धा इति विस्मय-उदन्त-भाषिन्

Analysis

Word Lemma Parse
अथ अथ pos=i
अहम् मद् pos=n,g=,c=1,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
चारणानाम् चारण pos=n,g=m,c=6,n=p
शुभ शुभ pos=a,comp=y
अक्षराम् अक्षर pos=n,g=f,c=2,n=s
जानकी जानकी pos=n,g=f,c=1,n=s
pos=i
pos=i
दग्धा दह् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
विस्मय विस्मय pos=n,comp=y
उदन्त उदन्त pos=n,comp=y
भाषिन् भाषिन् pos=a,g=m,c=6,n=p