Original

दग्ध्वा लङ्कां पुनश्चैव शङ्का मामभ्यवर्तत ।दहता च मया लङ्कां दग्धा सीता न संशयः ॥ १३६ ॥

Segmented

दग्ध्वा लङ्काम् पुनः च एव शङ्का माम् अभ्यवर्तत दहता च मया लङ्काम् दग्धा सीता न संशयः

Analysis

Word Lemma Parse
दग्ध्वा दह् pos=vi
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
पुनः पुनर् pos=i
pos=i
एव एव pos=i
शङ्का शङ्का pos=n,g=f,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
दहता दह् pos=va,g=m,c=3,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
दग्धा दह् pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s