Original

पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् ।दहाम्यहमसंभ्रान्तो युगान्ताग्निरिव प्रजाः ॥ १३५ ॥

Segmented

पुच्छेन च प्रदीप्तेन ताम् पुरीम् साट्ट-गोपुराम् दहामि अहम् असंभ्रान्तो युगान्त-अग्निः इव प्रजाः

Analysis

Word Lemma Parse
पुच्छेन पुच्छ pos=n,g=m,c=3,n=s
pos=i
प्रदीप्तेन प्रदीप् pos=va,g=m,c=3,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
साट्ट साट्ट pos=a,comp=y
गोपुराम् गोपुर pos=n,g=f,c=2,n=s
दहामि दह् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
असंभ्रान्तो असम्भ्रान्त pos=a,g=m,c=1,n=s
युगान्त युगान्त pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p