Original

आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ।ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ॥ १३४ ॥

Segmented

आयसम् परिघम् गृह्य तानि रक्षांसि असूदयम् ततस् तत् नगर-द्वारम् वेगेन आप्लुतः अहम्

Analysis

Word Lemma Parse
आयसम् आयस pos=a,g=m,c=2,n=s
परिघम् परिघ pos=n,g=m,c=2,n=s
गृह्य ग्रह् pos=vi
तानि तद् pos=n,g=n,c=2,n=p
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
असूदयम् सूदय् pos=v,p=1,n=s,l=lan
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
नगर नगर pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s