Original

ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् ।अघोषयन्राजमार्गे नगरद्वारमागताः ॥ १३२ ॥

Segmented

ततस् ते राक्षसाः शूरा बद्धम् माम् अग्नि-संवृतम् अघोषयन् राजमार्गे नगर-द्वारम् आगताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
बद्धम् बन्ध् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
अग्नि अग्नि pos=n,comp=y
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part
अघोषयन् घोषय् pos=v,p=3,n=p,l=lan
राजमार्गे राजमार्ग pos=n,g=m,c=7,n=s
नगर नगर pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part