Original

बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ।न मे पीडा भवेत्काचिद्दिदृक्षोर्नगरीं दिवा ॥ १३१ ॥

Segmented

बद्धस्य बहुभिः पाशैः यन्त्रितस्य च राक्षसैः न मे पीडा भवेत् काचिद् दिदृक्षोः नगरीम् दिवा

Analysis

Word Lemma Parse
बद्धस्य बन्ध् pos=va,g=m,c=6,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
पाशैः पाश pos=n,g=m,c=3,n=p
यन्त्रितस्य यन्त्रय् pos=va,g=m,c=6,n=s,f=part
pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
पीडा पीडा pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
काचिद् कश्चित् pos=n,g=f,c=1,n=s
दिदृक्षोः दिदृक्षु pos=a,g=m,c=6,n=s
नगरीम् नगरी pos=n,g=f,c=2,n=s
दिवा दिवा pos=i