Original

राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः ।तदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः ॥ १३० ॥

Segmented

राक्षसाः सिद्ध-संनाहाः ततस् ते चण्ड-विक्रमाः तद् आदीप्यन्त मे पुच्छम् हनन्तः काष्ठ-मुष्टिभिः

Analysis

Word Lemma Parse
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
सिद्ध सिध् pos=va,comp=y,f=part
संनाहाः संनाह pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
चण्ड चण्ड pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
आदीप्यन्त आदीप् pos=v,p=3,n=p,l=lan
मे मद् pos=n,g=,c=6,n=s
पुच्छम् पुच्छ pos=n,g=n,c=2,n=s
हनन्तः हन् pos=va,g=m,c=1,n=p,f=part
काष्ठ काष्ठ pos=n,comp=y
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p