Original

ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः ।वेष्टितं शणवल्कैश्च पटैः कार्पासकैस्तथा ॥ १२९ ॥

Segmented

ततस् तस्य वचः श्रुत्वा मम पुच्छम् समन्ततः वेष्टितम् शण-वल्कैः च पटैः कार्पासकैः तथा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मम मद् pos=n,g=,c=6,n=s
पुच्छम् पुच्छ pos=n,g=n,c=2,n=s
समन्ततः समन्ततः pos=i
वेष्टितम् वेष्टय् pos=va,g=n,c=1,n=s,f=part
शण शण pos=n,comp=y
वल्कैः वल्क pos=n,g=m,c=3,n=p
pos=i
पटैः पट pos=n,g=n,c=3,n=p
कार्पासकैः कार्पासक pos=a,g=n,c=3,n=p
तथा तथा pos=i