Original

विभीषणेनैवमुक्तो रावणः संदिदेश तान् ।राक्षसानेतदेवाद्य लाङ्गूलं दह्यतामिति ॥ १२८ ॥

Segmented

विभीषणेन एवम् उक्तो रावणः संदिदेश तान् राक्षसान् एतद् एव अद्य लाङ्गूलम् दह्यताम् इति

Analysis

Word Lemma Parse
विभीषणेन विभीषण pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
रावणः रावण pos=n,g=m,c=1,n=s
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
एतद् एतद् pos=n,g=n,c=1,n=s
एव एव pos=i
अद्य अद्य pos=i
लाङ्गूलम् लाङ्गूल pos=n,g=n,c=1,n=s
दह्यताम् दह् pos=v,p=3,n=s,l=lot
इति इति pos=i