Original

सुमहत्यपराधेऽपि दूतस्यातुलविक्रमः ।विरूपकरणं दृष्टं न वधोऽस्तीह शास्त्रतः ॥ १२७ ॥

Segmented

सु महति अपराधे ऽपि दूतस्य अतुल-विक्रमः विरूप-करणम् दृष्टम् न वधो अस्ति इह शास्त्रतः

Analysis

Word Lemma Parse
सु सु pos=i
महति महत् pos=a,g=m,c=7,n=s
अपराधे अपराध pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
दूतस्य दूत pos=n,g=m,c=6,n=s
अतुल अतुल pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
विरूप विरूप pos=a,comp=y
करणम् करण pos=n,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
pos=i
वधो वध pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s