Original

दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ।दूतेन वेदितव्यं च यथार्थं हितवादिना ॥ १२६ ॥

Segmented

दूत-वध्या न दृष्टा हि राज-शास्त्रेषु राक्षस दूतेन वेदितव्यम् च यथार्थम् हित-वादिना

Analysis

Word Lemma Parse
दूत दूत pos=n,comp=y
वध्या वध्या pos=n,g=f,c=1,n=s
pos=i
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
राज राजन् pos=n,comp=y
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
राक्षस राक्षस pos=n,g=m,c=8,n=s
दूतेन दूत pos=n,g=m,c=3,n=s
वेदितव्यम् विद् pos=va,g=n,c=1,n=s,f=krtya
pos=i
यथार्थम् यथार्थ pos=a,g=m,c=2,n=s
हित हित pos=a,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s