Original

ततो विभीषणो नाम तस्य भ्राता महामतिः ।तेन राक्षसराजोऽसौ याचितो मम कारणात् ॥ १२५ ॥

Segmented

ततो विभीषणो नाम तस्य भ्राता महामतिः तेन राक्षस-राजः ऽसौ याचितो मम कारणात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विभीषणो विभीषण pos=n,g=m,c=1,n=s
नाम नाम pos=i
तस्य तद् pos=n,g=m,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
महामतिः महामति pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
राक्षस राक्षस pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
याचितो याच् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
कारणात् कारण pos=n,g=n,c=5,n=s