Original

इति वानरराजस्त्वामाहेत्यभिहितो मया ।मामैक्षत ततो रुष्टश्चक्षुषा प्रदहन्निव ॥ १२३ ॥

Segmented

इति वानर-राजः त्वा आह इति अभिहितः मया माम् ऐक्षत ततो रुषितः चक्षुषा प्रदहन्न् इव

Analysis

Word Lemma Parse
इति इति pos=i
वानर वानर pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
इति इति pos=i
अभिहितः अभिधा pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
ऐक्षत ईक्ष् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
रुषितः रुष् pos=va,g=m,c=1,n=s,f=part
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
प्रदहन्न् प्रदह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i