Original

वानराणां प्रभवो हि न केन विदितः पुरा ।देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ॥ १२२ ॥

Segmented

वानराणाम् प्रभवो हि न केन विदितः पुरा देवतानाम् सकाशम् च ये गच्छन्ति निमन्त्रिताः

Analysis

Word Lemma Parse
वानराणाम् वानर pos=n,g=m,c=6,n=p
प्रभवो प्रभव pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
केन pos=n,g=m,c=3,n=s
विदितः विद् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
देवतानाम् देवता pos=n,g=f,c=6,n=p
सकाशम् सकाश pos=n,g=m,c=2,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
निमन्त्रिताः निमन्त्रय् pos=va,g=m,c=1,n=p,f=part