Original

तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह ।तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ॥ १२० ॥

Segmented

तस्य साहाय्यम् अस्माभिः कार्यम् सर्व-आत्मना तु इह तेन प्रस्थापितः ते समीपम् इह धर्मतः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
साहाय्यम् साहाय्य pos=n,g=n,c=1,n=s
अस्माभिः मद् pos=n,g=,c=3,n=p
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s
तु तु pos=i
इह इह pos=i
तेन तद् pos=n,g=m,c=3,n=s
प्रस्थापितः प्रस्थापय् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
इह इह pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s