Original

तेन वालिनमुत्साद्य शरेणैकेन संयुगे ।वानराणां महाराजः कृतः संप्लवतां प्रभुः ॥ ११९ ॥

Segmented

तेन वालिनम् उत्साद्य शरेण एकेन संयुगे वानराणाम् महा-राजः कृतः संप्लवताम् प्रभुः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
वालिनम् वालिन् pos=n,g=m,c=2,n=s
उत्साद्य उत्सादय् pos=vi
शरेण शर pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
वानराणाम् वानर pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
संप्लवताम् सम्प्लु pos=va,g=m,c=6,n=p,f=part
प्रभुः प्रभु pos=n,g=m,c=1,n=s