Original

वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे ।राघवो रणविक्रान्तो मित्रत्वं समुपागतः ॥ ११६ ॥

Segmented

ऋष्यमूके मे पर्वते विपुल-द्रुमे राघवो रण-विक्रान्तः मित्र-त्वम् समुपागतः

Analysis

Word Lemma Parse
ऋष्यमूके ऋष्यमूक pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
पर्वते पर्वत pos=n,g=m,c=7,n=s
विपुल विपुल pos=a,comp=y
द्रुमे द्रुम pos=n,g=m,c=7,n=s
राघवो राघव pos=n,g=m,c=1,n=s
रण रण pos=n,comp=y
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
मित्र मित्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
समुपागतः समुपागम् pos=va,g=m,c=1,n=s,f=part