Original

शृणु चापि समादेशं यदहं प्रब्रवीमि ते ।राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम् ।धर्मार्थकामसहितं हितं पथ्यमिवाशनम् ॥ ११५ ॥

Segmented

शृणु च अपि समादेशम् यद् अहम् प्रब्रवीमि ते राक्षस-ईश हरि-ईशः त्वा वाक्यम् आह समाहितम् धर्म-अर्थ-काम-सहितम् हितम् पथ्यम् इव अशनम्

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
अपि अपि pos=i
समादेशम् समादेश pos=n,g=m,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रब्रवीमि प्रब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
राक्षस राक्षस pos=n,comp=y
ईश ईश pos=n,g=m,c=8,n=s
हरि हरि pos=n,comp=y
ईशः ईश pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
समाहितम् समाहित pos=a,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
काम काम pos=n,comp=y
सहितम् सहित pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
इव इव pos=i
अशनम् अशन pos=n,g=n,c=2,n=s