Original

रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् ।सोऽहं दौत्येन रामस्य त्वत्समीपमिहागतः ॥ ११४ ॥

Segmented

राम-दूतम् च माम् विद्धि सुग्रीव-सचिवम् कपिम् सो ऽहम् दौत्येन रामस्य त्वद्-समीपम् इह आगतः

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
दूतम् दूत pos=n,g=m,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
सुग्रीव सुग्रीव pos=n,comp=y
सचिवम् सचिव pos=n,g=m,c=2,n=s
कपिम् कपि pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
दौत्येन दौत्य pos=n,g=n,c=3,n=s
रामस्य राम pos=n,g=m,c=6,n=s
त्वद् त्वद् pos=n,comp=y
समीपम् समीप pos=n,g=n,c=2,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part