Original

पृष्टश्च लङ्कागमनं राक्षसानां च तद्वधम् ।तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ॥ ११२ ॥

Segmented

पृष्टः च लङ्का-आगमनम् राक्षसानाम् च तद्-वधम् तत् सर्वम् च मया तत्र सीता-अर्थम् इति जल्पितम्

Analysis

Word Lemma Parse
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
लङ्का लङ्का pos=n,comp=y
आगमनम् आगमन pos=n,g=n,c=2,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
तद् तद् pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
तत्र तत्र pos=i
सीता सीता pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इति इति pos=i
जल्पितम् जल्प् pos=va,g=n,c=1,n=s,f=part