Original

रावणस्य समीपं च गृहीत्वा मामुपानयन् ।दृष्ट्वा संभाषितश्चाहं रावणेन दुरात्मना ॥ १११ ॥

Segmented

रावणस्य समीपम् च गृहीत्वा माम् उपानयन् दृष्ट्वा संभाषितः च अहम् रावणेन दुरात्मना

Analysis

Word Lemma Parse
रावणस्य रावण pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
pos=i
गृहीत्वा ग्रह् pos=vi
माम् मद् pos=n,g=,c=2,n=s
उपानयन् उपनी pos=v,p=3,n=p,l=lan
दृष्ट्वा दृश् pos=vi
संभाषितः संभाषय् pos=va,g=m,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
रावणेन रावण pos=n,g=m,c=3,n=s
दुरात्मना दुरात्मन् pos=a,g=m,c=3,n=s